SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु...] भभास्करभाष्योपेता. 243 सोम एवास्मै रेतो दर्धाति पूषा पुशन्न जनयत्यौदुम्बरो यूपो भवत्यूर्वा उदुम्बर ऊर्पशव ऊर्जेवा स्मा ऊजै पशूनव॑ रुन्धे ॥ ६ ॥ पशूनाम् । प्रजनयितति प्र-जनयिता । सोमः। एव । अस्मै । रेतः । दधाति । पूषा । पशून् । प्रेति । जनयति । औदुम्बरः । यूपः । भवति । ऊर्क । वै । उदुम्बरः। ऊ । पशवः। ऊर्जा । एव । अस्मै । ऊर्जम् । पशून् । अवेति । रुन्धे ॥६॥ ___ अप्रदाहाय भवत्येव प्र॒जायो आमयति वायुमेव नियुत्वन्तः स्वेन भागधेयेनोप॑ प्र॒जाकामस्तान यूपस्त्रयोदश च ॥३॥ किञ्चेत्याह-सोमो वा इति ॥ सिक्तस्य रेतसो धाता रे. तोधाः । 'आतो मनिन् ' इति विच् । पूषा तु सिक्तस्य रेतसः पशुत्वेन परिणमयिता ॥ औदुम्बर इति ॥ ‘अनुदात्तादेश्च' इत्यञ् । अर्वा इति । अन्नस्य क्षीरादित्वात्ताच्छन्द्यमुभयत्र । गतमन्यत् ॥ इति द्वितीयकाण्डे प्रथमप्रश्ने प्रथमोनुवाकः.. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy