________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.
भट्टभास्करभाष्योपैता.
257
यो राष्ट्रं परि गृह्णात्येकधा समावृक्के पुर एनं दधते ॥१५॥ देवासुरा एषु लोकेष्व॑स्पर्धन्त स ए॒तं विष्णुमिनर्मपश्यत्त५ स्वाय देव
ताया आलभत ततो वैस इमान्लोक-धा। समावृत इति सं-आवृक्त । पुरः। एनम् । दधते ॥ १५॥
लभेत वरुणं वशैतामवि वशामादित्येभ्यः काय मल्हा आ लभेत तान्येव सैवास्मिन्थ्सोमरश्वतो भवति त्रिचत्वारिशच ॥ २॥
'देवासुरा इति देव-असुराः । एषु । लोकेषु । अस्पर्धन्त । सः। एतम् । विष्णुः । वामनम् । अपश्यत् । तम् । स्वायै । देवतायै । एति । अलमत । ततः। वै । सः। इमान् । लोकान् । अभीगृह्णाति ५ सर्वतो गृह्णाति । ततश्चैकधा अद्वितीयं समावृते समावजयति । ततश्चै नमेव पुरोदधते प्राधान्ये स्थापयन्ति प्रजाः ॥
इति द्वितीये प्रथम द्वितीयोनुवाकः.
'देवासुरा इत्यादि ॥ स्पर्धा लोकविषयं परस्परमैश्वर्यासहनम् । वामनो द्वस्वाङ्गः । 'स्वायै देवतायै आत्मानमेव देवतां कृत्वा ।
21
For Private And Personal Use Only