________________
Shri Mahavir Jain Aradhana Kendra
256
www. kobatirth.org
तैत्तिरीय संहिता,
[का. २. प्र. १.
10
धात्याने॒यं कृ॒ष्णग्रव॒मा ल॑भेत स॒म्य॑ ब॒भ्रुमा॑ने॒यं कृ॒ष्णग्रीवं पुरोधाय॒ स्पर्ध॑मान आग्ने॒यो वै ब्रह्म॒णस्स॒म्यो रा॑ज॒न्यो॑भित॑स्स॒म्यमा॑ग्ने॒यौ भ॑वत॒स्तेज॑मे॒व ब्रह्म॑णोभूब्रह्म-वर्चसम् । एव । अ॒स्मि॒न् । त्विषि॑म् । द॒धा॒ाति॒ । "आ॒ग्ने॒यम् । कृ॒ष्णनी॑व॒मिति॑ कृ॒ष्ण - ग्रीव॒म् । एति॑ । ल॒भे । स॒म्यम् । ब॒भ्रुम् । आ॒ग्ने॒यम् । कृ॒ष्णव॒मति॑ कृ॒ष्ण - ग्रीव॒म् । पुरोधायामिति॑ पुरः - धार्याम् । स्पर्धमानः । आग्नेयः । वै । ब्राह्मणः । सौ॒म्यः । रा॒ज॒न्य॑ः । अ॒भित॑ः । स॒म्यम् । आ॒ग्ने॒यौ । भ॒वत॒ः । तेज॑सा । ए॒व । ब्रह्मणा । उ॒भ॒यत॑ः । रा॒ष्ट्रम् । परीति॑ । गृ॒ह्म॒ति॒ । एक॒धेत्ये॑
I
Į
1
1
Acharya Shri Kailassagarsuri Gyanmandir
तीत्येव । आग्नेयत्वात्तमोपघातहेतुभूतः । श्वेत इति । ग्रीवाका - मुक्ता । ब्रह्मवर्चसं ब्राह्मण्यम् । त्विषिर्दीप्तिः ॥
10.
"आग्नेयमित्यादि ॥ आग्नेययोर्मध्ये सौम्यम् । पुरोधायामिति । पुरोधानं प्राधान्यं पौरोहित्यम् । तत्र स्पर्धमानः 'अहमित्थं भूया - समन्यो माभूत्' इति । अभितस्सौम्यमिति । आदावन्ते च ।
6
अभितः परितस्समया' इति द्वितीया । तेजसेत्यादि । अनिब्राह्मणाभ्यामुभयतोवसि[स्थि] ताभ्यां मध्यस्थं राष्ट्रं विषयं परि
For Private And Personal Use Only