________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपेता.
255
प्णीवमा लभेत सौम्यं बधं यो ब्राह्मणो विद्यामनूच्य न विरोर्चेत यानेयो भवति तेज एवास्मिन्तेन दधाति यथ्सौम्यो ब्रह्मवर्चसं तेन कृष्णीव आग्नेयो भवति तम एवास्मादप हन्ति श्वेतो भवति॥१४॥ रुचमेवास्मिन्दधाति बभ्रुस्सौम्यो
भवति ब्रह्मवर्चसमेवास्मिन्त्विर्षि दग्रीवम् । एति । लभेत । सौम्यम् । बभ्रुम् । यः । ब्राह्मणः । विद्याम् । अनूच्येत्यनु-उज्य । न । विरोचतेति वि-रोचैत । यत् । आग्नेयः । भवति । तेजः। एव । अस्मिन्न् । तेन । दधाति । यत् । सौम्यः । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । तेन । कृष्णग्रीव इति कृष्ण-ग्रीवः । आग्नेयः । भवति। तमः। एव । अस्मात् । अपति । हन्ति । श्वेतः। भवति ॥ १४ ॥ रुचम् । एव । अस्मिन् । दधाति । बभ्रुः । सौम्यः । भवति । ब्रह्मवर्चसमिति
कीर्तिमारभेत [ति न ल त । ब्रह्मवर्चसं तेनेति । अस्मिन् दधा
For Private And Personal Use Only