________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
258
तैत्तिरीयसंहिता.
[का. २. प्र..
कानभ्यजयद्वैष्णवं वामनमा लभेतस्पर्धमानो विष्णुरेव भूत्वेमान्लोकानभि जयति विषम आ लभेत विर्षमा इव हीमे लोकास्समृड्या इन्द्राय मन्युमते मनस्वते ललामै प्राशृङ्गमा लभेत सङ्ग्रामे ॥१६॥
संयत्त इन्द्रियेण वै मन्युना मनसा ति । अजयत् । वैष्णवम् । वामनम् । एति । लभेत । स्पर्धमानः । विष्णुः । एव । भूत्वा । इमान् । लोकान् । अभीति । जयति । विषम इति वि-समे । एति । लभेत । विर्षमा इति विसमाः । इव । हि । इमे । लोकाः। समृड्या इति सं-ऋयै । इन्द्राय । मन्युमत इति मन्यु-मते । मनस्वते । ललामम् । प्राशृङ्गम् । एति । लभेत सङ्गाम इति सं-ग्रामे ॥ १६ ॥ संयत्त इति संयत्ते । इन्द्रियेणं । वै।मन्युनो।मनसा । सङ्गाममितस्यै वामनमालभत । ततो वा इत्यादि । गतम् । स्पर्धमान इति स्पर्धाविषयसिद्ध्यै । विषम इति । निम्झोन्नतस्थले देवयजनभूते । विषमा इवेति । भोक्तभोग्यादिवैलक्षण्याद्वैषम्यं लोकानाम् ।। "इन्द्रायेत्यादि ॥ ललामः श्वेतपुण्डूलाञ्छितललाटः । मन्त्र
For Private And Personal Use Only