________________
Shri Mahavir Jain Aradhana Kendra
312
www. kobatirth.org
'तैत्तिरीय संहिता,
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. १.
चौष॑धीनां च स॒न्धावा लभत उभय॒स्याव॑रुध्यै॒ विशो॑वो॒ यूपो॑ भवति॒ द्वे ह्येते दे॒वते॒ समृ॑द्ध्यै मै॒त्रेतमा लभेत वारुणं कृष्णं ज्योगमयावी॒ यन्मै॒त्रो भव॑ति मित्रेणैवास्मै॒ वरु॑णः शमयति॒ यद्वा॑रु॒णस्सा
1
I
3
च॒ । ओष॑धीनाम् । च॒ । स॒न्धाविति॑ सं-धौ । एति॑ । ल॑भ॒ते॒ । उ॒भय॑स्य । अव॑रुध्या॒ इत्यव॑ रु॒ध्यै । विशा॑ख॒इति॒ वि शाखः । यू॒प॑ः । भ॒व॒ति॒ । द्वे इति॑ । हि । ए॒ते इति॑ दे॒वते॒ इति॑ । समृ॑द्ध्या इति॒ सं - ऋद्ध्यै । मै॒त्रम् । श्वे॒तम् । एति॑ । उ॒भेत् । वारुणम् । कृष्णम् । ज्योमा॑मया॒वीति॒ ज्योक् - आमयावी । यत् । मैत्रः । भव॑ति । मि॒त्रेण॑ । ए॒व । अ॒स्मै॒ । वरु॑णम् । श॒म॒यति । यत् । वारुणः । सा॒क्षादिति॑ स - अ॒क्षात् । एव । एनम् । वरुणपाशादिति॑ि वरुण - पा॒शात् ।
I
1
For Private And Personal Use Only
उक्तमाचार्येण यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपरात्* उभे शाखे अष्टाश्री सचषाले स्याताम् इति ॥
'
'ज्योगामयावी । उक्तः । मित्रेणैवेति । मित्रेण मित्रद्वारा
*तं यद्वोपराक्
+ सं. २-१-१६