SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता. 311 तमा लभेत वारुणं कृष्णमपां चौपंधीनां च सन्धावत्रकामो मैत्री ओषधयो वारुणीरापोऽपां च खलु वा ओषधीनां च रसमुपं जीवामो मित्रावरुणावेव स्वेन भागधेयेनोप धावति तावेवास्मा अन्नं प्र यच्छ तोऽवाद एव भवति ॥ ५४ ॥ अषां अपाम् । च । ओषधीनाम् । च । सन्धाविति संधौ। अन्नकाम इत्यन-कामः। मैत्रीः। वै। ओषधयः । वारुणीः । आपः । अपाम् । च । खलु। वै । ओषधीनाम् । च । रसम् । उपेति । जीवामः। मित्रावरुणाविति मित्रा-वरुणौ । एव । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । तौ। एव । अस्मै । अन्नम् । प्रेत । यच्छतः । अनाद इत्य॑न्न-अदः । एव । भवति ॥ ५४ ॥ अपाम् । इत्यन्ये । मैत्रीर्वा इति । मित्रावरुणसम्बन्धिनीनामपामोषधीनां च सन्धौ मैत्रावरुणयोरालम्भात् अपामोषधीनां रसस्यान्नलक्षणस्य लाभादन्नादो भवति । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । उभयस्येति । द्विप्रकारस्य रसस्य । विशाखः शाखाद्वयात्मा । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy