SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ९.] www. kobatirth.org भास्करभाष्यो पैता Acharya Shri Kailassagarsuri Gyanmandir ह्म॑णा॒ ब्रह्म॑ क॒पाल॒रे॒व छन्दाध॑स्य॒ाप्रोति॑ पुरोडाश॒स्सव॑नानि मैत्रावरुणमेकैकपालं निर्वपेद॒शायै काले यैवासौ भ्रातृ॑व्यस्य व॒शानू॑व॒न्ध्या॑ सो एवैषैतस्यैर्ककपालो भवति न 419 I ए॒व । छन्दाश॑सि । आ॒प्नोति॑ । पुरोडाशैः । सर्वनानि । 'मैत्रावरुणमिति मैत्रावरुणम् । एककपाल॒मित्येक - कपाल॒म् । निरिति॑ । वेत् । वशायै । काले । या । ए॒व । अ॒सौ । भ्रातृ॑व्यस्य । व॒शा । अ॒नु॒ ब॒न्ध्येत्य॑नु॒ – ब॒न्ध्या॑ । सो इति॑ । ए॒व । ए॒षा । ए॒तस्य॑ । एकैकपाल॒ इत्येकं - क॒पाल॒ः । 1 वनादिसम्बन्धीनि छन्दांस्यामोति । अष्टाकपालादिभिः पुरोडाशैः प्रातस्सवनादीन्यामोति ॥ For Private And Personal Use Only 'वायै काल इति ॥ अनूबन्ध्याया वशायाः काले, तत्स्थाने वा । यैवासौ पूर्वं भ्रातृव्यस्य यागे अनूबन्ध्या वशाभूत् सैवैषा एतस्य यजमानस्यायं मैत्रावरुणः एककपालः क्रियते तस्याः प्रतिक्रियेत्यर्थः । सा इत्यस्यार्थे सो इति निपातः । सा उ इति पदद्वयसमुदायो या । तत्रैकादेशस्य परं प्रत्यादिवद्भावात् 'ओत्' इति प्रगृह्यत्वम् । न हीति । कपालाद्वत्वमपशव्यत्वेन निर्दिश्यते । कश्विदाह — अयं मैत्रावरुणः पुरोडाशोनू बन्ध्याख्यं
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy