________________
Shri Mahavir Jain Aradhana Kendra
418
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. २.
तृतीय सव॒नस्य॑क॒ सर॑स्व॒त्याज्य॑भागा॒ स्याद्वा॑र्हस्प॒त्यश्च॒रुर्यवाद॑शकपाल॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृतीयसव॒नमे॒व तेनाप्नोति दे॒वता॑भिरे॒व दे॒वता॑ः॥५१ प्र॒ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं ब्र
तृतीय - सव॒नस्य॑ । आ॒काल इत्या॑ - काले । सरेस्वती । आ॒ज्य॑ भा॒गेत्याज्य॑ भा॒ग॒ । स्यात् । वा॒र्ह॒स्प॒त्यः । च॒रुः । यत् । द्वाद॑शकपाल इति॒ द्वादेश - कपालः । भव॑ति । द्वाद॑शास॒रेति॒ द्वाद॑श - अ॒क्ष॒रा । जग॑ती । जग॑तम् । तृतीय॒सव॒नमिति॑ तृतीय - सवनम् । तृतीयसव॒नमिति॑ तृतीय - सवनम् । ए॒व । तेन॑ । आ॒प्नो॒ोति॒ । दे॒वता॑भिः । ए॒व । दे॒वता॑ः ॥ ५१ ॥ प्रति॒र॒तीति॑ प्रति चर॑ति । य॒ज्ञेन॑ । य॒ज्ञम् । वा॒चा । वाच॑म् । ब्रह्म॑णा । ब्रह्म॑ । कपालैः ।
1
I
8
For Private And Personal Use Only
दित्वादञ् । गायत्रादिविभक्तत्वात्सवनानां गायत्रं त्रैष्टुभं जागतमित्युच्यते । देवताभिरित्यादि । व्याख्यातम् * ||
'कपालैरिति ॥ अष्टत्वादिविशिष्टैः कपालैः गायत्र्यादीनि प्रातस्स
*सं. २-२-९.