________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
420
तैत्तिरीयसंहिता,
का. २. प्र. २.
हि कपालैः पशुमर्हत्याप्तुम्॥५२॥ असावादित्यो न व्यरोचत तस्मै
देवाः प्रायश्चित्तिमैच्छन्तस्मा एत५ भवति । न । हि । कपालैः । पशुम् । अर्हति । आप्तुम् ॥ ५२॥ ब्रह्मणैवैनमभि चरति यज्ञो न तावेवास्यैन्द्रियमाप्नोति देवतास्स॒प्तत्रिशञ्च ॥९॥
असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन्न् । तस्मै । एतम् । सोमारौद्रमिति सोमा-रौद्रम् । चुरुम् ।
पशुमाप्तुं क्रियते । तत्र पुरोडाश एव • पश्वाप्तिहेतुः । अतः कपालपर[लबहु]त्वमकिञ्चित्करम् । पुरोडाशनिष्पत्त्यर्थमेकं कपालमस्त्विति ॥
इति द्वितीये द्वितीये नवमोनुवाकः.
असावादित्य इत्यादि ॥ सोमारौद्रमिति । उत्तरपदवृद्धिश्छान्दसी । तिष्यापौर्णमासे इति । तेप्यां पौर्णमास्यामित्यर्थः । तिष्येण सहितः पूर्णमासस्तिष्यापूर्णमासः । 'अन्येषामपि दृश्यते' इति
For Private And Personal Use Only