________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
238
तैत्तिरीयसंहिता.
[का. २. प्र...
गधेयेनोपं धावति स एवास्मै प्राणापानाभ्यां प्र॒जां प्र जनयति विन्दते प्र॒जां वायवै नियुत्वत आ लभेत ज्योगामयावी प्राणो वै वायुरपानो नियुत्पाणापानौ खलु वा एतस्मादप
क्रामतो यस्य ज्योगामयंति वायुग-धेयैन । उपेति । धावति । सः । एव । अस्मै । प्राणापानाभ्यामिति प्राण-अपानाभ्याम् । प्रजामिति प्र-जाम् । प्रेत । जनयति । विन्दते । प्रजामिति प्र-जाम् । वायवै । नियुत्वत इति नि-युत्वते । एत । लभेत । ज्योगामयावीत ज्योक्-आमयावी । प्राण इति प्र-अनः । वें। वायुः । अपान इत्यप-अनः । नियुदिति नि-युत् । प्राणापानाविति प्राण-अपानौ । खलु । वै। एतस्मात् । अपेति । कामतः । यस्य॑ । ज्योक् । आमयति । वायुम् । एव । नियुत्वन्तमिति निनशक्तौ प्रजां न लभते ; प्राणापानाननुग्रहात् । स एवेति । नियुत्वान् वायुः प्राणापानरूपत्वेन प्रजां जनयति ॥ ज्योगामयावी दीर्घरोगः । प्राणापानावित्यादि गतम् । यस्येति ।
*सं. २-१-1..
For Private And Personal Use Only