________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाक॑मः प्राणो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु वा ए॒तस्य॑ प्र॒जाः ॥ २ ॥ अर्प कामतो यो प्र॒जायै॒ सन्प्र॒जां न विन्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ स्वेन॑ भा
237
ए॒व । अ॒स्मै॒ । अन॑पगा॒ इत्यन॑प - गा॒ः । करोति॒ । वा॒यवे॑ । नि॒युत्व॑त॒ इति॑ नि-युत्व॑ते । एति॑ । उ॒ भ॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - काम॒ः । प्रा॒ण इति॑ प्र - अ॒नः । वै । वायुः । अ॒पा॒न इत्य॑प - अ॒नः । नि॒ियुदिति॑ नि-युत् । प्रा॒णापा॒नाविति॑ि प्राण-अपा॒नौ । खल॑ । वै । ए॒तस्य॑ । प्र॒जाय॒ इति॑ प्रजायः ॥ २ ॥ अपेति॑ । क्रामतः । यः । अल॑म् । प्र॒जाय॒ इति॑ प्र - जायै । सन्न् । प्र॒जामिति॑ प्रजाम् । न वि॒न्दते॑ वा॒युम् । ए॒व । नि॒युत्व॑न्त॒ - मिति॑ नियुत्व॑न्तम् । स्वेन॑ । प्रा॒ग॒धेये॒नेति॑ भा
1
|
1
I
For Private And Personal Use Only
" प्रजाकाम इति ॥ प्रजां पुत्रादिकां कामयमानः । प्राण इति । उपर्यधोभावाभ्यां प्राणापानत्वमनयोः । प्राणापानौ खल्विति । अनयोरपक्रमणात्प्रजा नोत्पद्यते । योलमिति । सत्यामेव प्रजन