________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भाभांस्करभाष्योपैता.
355 rammmmmmm
ष्ठाय पुरोडाशमष्टाकपालं निवपेदभिचर्यमाणोग्निमेव यविष्ठ स्वेन भागधेयेनोपं धावति स एवास्माद्रक्षासि यवयति नै मभिचरैन्स्तृणुतेग्मय आयुष्मते पुरोडाशमष्टाकपालं निवपेद्यः कामयत सर्व
मायुरियामित्य॒ग्निमे॒वायुष्मन्त स्वेपालम् । निरिति । वपेत् । अभिचर्याण इत्यभि-चर्यमाणः । अग्निम् । एव । यविष्ठम् । स्वेन । भागधेयेनेति भाग-धेयेन । उपेति । धावति । सः। एव । अस्मात् । रक्षा सि । यवयति । न । एनम् । अभिचरन्नित्यंभि-चरन्न् । स्तृणुते । अग्नये । आयुष्मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । यः। कामयैत । सर्वम् । आयुः । झ्याम् । इति । अग्निम् । एव । आयुष्मन्तम् । स्वेन । भागधेयेनेति भाग-धेयेन ।
ततः प्रच्यावयति । यौतेणिचि व्यत्ययेन वृद्ध्यभावः । ततश्च साधनाभावात् नैनमभिचरन् स्तृणुते न हिंसितुं क्षमते ॥ 'अनय आयुष्मते इत्यादि ॥ गतम् । सर्वमायुश्श्रौतं शतं
For Private And Personal Use Only