________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.
भट्टभास्करभाष्योपेता.
441
ने स्वाहा प्रष्टिवाही रथो दक्षिणा दे॒वस्य॑ त्वा सवितुः प्रेसवैऽश्विनो
बर्बाहुभ्यो पूष्णो हस्ताभ्या रक्षसो इति रक्षः-घ्ने । स्वाहा । प्रष्टिवाहीति प्रष्टि-वाही। रथः । दक्षिणा । “दे॒वस्य॑ । त्वा । सवितुः । प्रसव इति प्र-सवे । अश्विनौः। बाहुभ्यामिति बाहुभ्याम् । पूष्णः । हस्ताभ्याम् । रक्षसः । वधम् ।
दुवस्वते परिचर्यावते बृहत्पतय इति । सर्वे निगदसिद्धाः । रक्षोध्ने रक्षसां हन्त्रे । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सवित्रे इति 'उदात्तयणः' इति विभक्तुचदात्तत्वम् । बृहस्पतिरुक्तस्वरः ॥ ___ अत्र प्रष्टिवाही रथो दक्षिणा । प्रष्टिः त्रिपादाधारविशेषः । यो रथस्त्रिभिरश्वैर्युक्तः प्रष्टिवद्वहति स प्रष्टिवाही । 'उपमानं शब्दार्थकतावेव' इति नियमात् पूर्वपदाद्युदात्तत्वाभावे कदुत्तरपदप्रकृतिस्वरत्वमेव प्रवर्तते । 'प्रजापतिरनिमसृजत । तं सृष्टं रक्षास्यजिघांसन् । स एताः प्रजापतिरात्मनो देवता निरंमिमीत'* इत्यादि ब्राह्मणम् ॥ __ यो रक्षोभ्यो बिभियात्पिशाचेभ्यो वा सोनेन यजेतेत्ययज्ञसंयुक्त केचिदाहुः ॥
"अथ व्युष्टायां पुनर[पुरा]ग्रिहोत्रात् अपामार्गसक्तून् जुहोति
*ब्रा. १-७-१.
For Private And Personal Use Only