________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
412
तैत्तिरीयसंहिता.
का. २. प्र. २.
श्वनोपाव्याधो भवति नैनमभिचर
स्तृणुत आगावैष्णवमेकादशकपालं निपेद्यं यज्ञो न॥४७॥ उपनमैग्निस्सर्वां देवता विष्णुर्यज्ञोनिं चैव विष्णु च स्वेन भागधेयेनोपं
धावति तावेवास्मै यहं प्र यच्छचन । उपाव्याध इत्युप-आव्याधः । भवति । न। एनम् । अभिचरन्नित्यभि-चरन् । स्तृणुते । 'आग्नावैष्णवमित्यांना-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । यम् । यज्ञः । न ॥४७॥ उपनमेदित्युप-नमैत् । अग्निः । सर्वांः । देवताः । विष्णुः । यज्ञः। अग्निम्। च । एव । विष्णुंम् । च । स्वेन । भागधेयनेति भाग-धेयैन । उपेति । धावति । तौ । एव। अस्मै । यज्ञम् । प्रेति । यच्छतः। उपेति । एनम् । परकीयान् प्रतिचरति तस्यैव सकाशं प्रापयति । ततस्तान् देवता दीन् शत्रोरात्मनश्च मध्ये विविधमवसर्पयति साधयति । ततस्तस्य कुतश्चिदन्यस्मादपि बाधकादुपाव्याधः उपपीडा न भवति । अत एवैनमभिचरन् न स्तृणुते न हिनस्ति ॥ 'यज्ञस्योपनतिरियं केषादधर्मः(?) [ तेषामेव धर्मः ॥
For Private And Personal Use Only