________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्योपैता.
त्यहि यथायजुरेवैतत्सुभूरसि श्रेष्ठो रश्मीनामा॑युर्धा अस्यायु, धेहीत्याहाशिषमेवैतामा शास्ते प्र वा एषोऽस्माल्लोकाच्य॑वते यः ॥२५॥
विष्णुक्रमान्क्रमते सुवर्गाय हि लोआह । यथायजुरिति यथा-यजुः । एव । एतत् । 'सुभूरिति सु-भूः । असि । श्रेष्ठः । रश्मीनाम् । आयुर्धा इत्यायुः-धाः । असि । आयुः । मे। धेहि । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । प्रेति । वै। एषः। अस्मात् । लोकात् । च्यवते । यः ॥२५॥ विष्णुक्रमानित विष्णु-कमान् । क्रमते । सुवर्गायेति सुवः-गार्य । हि । लोकार्य । विष्णुक्रमा इति यजुर्वदति तथवैतत्सम्पद्यते । देवसन्दर्शनादनुध्यानलक्षणादविच्छेदनं, तपसश्च देवपरिचरणलक्षणादविच्छेदनमिति ॥
सुभूरित्यादित्योपस्थानम् ॥ आशिषं 'आयुम धेहि वर्षों मे धेहि' *इत्येतां आशास्ते । अनेन मन्त्रेण लभते च यथाशासनमिति भावः ॥
प्र वा एप इत्यादि ॥ हेतुमाह-सुवर्गा येति । उक्तमुपस्थानान्तं विष्णुक्रमाणां क्रमणम् । तत्रैवायं विशेष उच्यते-ब्रह्म
*सं. १-६-६.२
For Private And Personal Use Only