________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
40
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
यथापूर्वमभि जयति ॥ २४ ॥ अर्गन्म सुवस्सुवरगन्मेत्यांह सुवगमेव लोकमॆति सन्दृशस्ते मा
छिसि यत्ने तपस्तस्मै ते मा वृक्षीलोकान् । यथापूर्वमिति यथा-पूर्वम् । अभीति । जयति ॥ २४ ॥ यजमानेनेति चैतदेवभृथो दिश
सप्त च ॥५॥ 'अर्गन्म । सुवः। सुर्वः। अगन्म । इति । आह। सुवर्गमिति सुवः-गम् । एव । लोकम् । एति । सन्दृश इति सं-दृशः । ते । मा । छिसि । यत्। ते । तपः। तस्मै । ते । मा । एति । वृक्षि । इति ।
च कार्यजयस्सुकर इति भावः । यथापूर्वमिति । अनपजय्यमित्यर्थः । अनुक्रमेण वा ॥
इति सप्तमे पञ्चमोनुवाकः ॥
'अगन्म सुवरित्याहवनीयोपस्थानम् ॥ यथा यजुरिति । यथा
For Private And Personal Use Only