________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता.
301
धावति स एवास्मिन्ब्रह्मवर्चसम्॥ ॥४६॥दधाति ब्रह्मवर्चस्यैव भवति वशं वा एष चरति यदुक्षा वशं इव खलु वै ब्रह्मवर्चसं वशेनैव वौ ब्रह्मवर्चसमव॑ रुन्धे रौद्री रोहिणीमा लभताभचरबुद्रमेव स्वेन भागधेये
नोप॑ धावति तस्मा एवैनमा वृश्चति एव । अस्मिन्न् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् ॥ ४६॥ दधाति । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव । भवति । वशम् । वै । एषः। चरति । यत्। उक्षा । वर्शः। इव । खलु । वै । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । वशेन । एव । वशम् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । अवेति । रुन्धे । रौद्रीम् । रोहिणीम् । एति । लभेत् । अभिचरन्नित्यभिचरन् । रुद्रम् । एव । स्वेन । भागधेयेनेति भागधेयैन । उपेति । धावति । तस्मै । एव । एनम् । एति । वृश्चति । ताजक् । आतिम् । एति । ऋ
रौद्रीमित्यादि ॥ गतम् ॥
*सं. २-१-५.
For Private And Personal Use Only