________________
Shri Mahavir Jain Aradhana Kendra
300
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. १.
सुजाता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजातान्प्र य॑च्छन्ति ग्राम्यैव भ॑वति॒ छन्द॑सां वा एष रसो यशा रस॑ इव॒ खलु वै स॑जा॒ताञ्छन्द॑सामे॒व रमे॑न॒ रस सजा॒तानव॑ रुन्धे बार्हस्पत्यमु॑व॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
1
}
1
ताः । विश्वा॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेनेति॑ भाग -धेन । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । सृ॒जा॒तानिति॑ स - जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति । ग्रामी । ए॒व । भव॒ति॒ । छन्द॑साम् । वै ।
I I
1
For Private And Personal Use Only
ए॒षः । रस॑ः । यत् । व॒शा । रस॑ः । इ॒व॒ । खल॑ । । । । । I
वै । सजा॒ता इति॑ स - जा॒ताः । छन्द॑साम् । ए॒व । रसैन । रस॑म् । स॒जा॒तानिति॑ स - जा॒तान् । अवे - ति॑ । श॒न्धे॒ । ब॒र्ह॒स्प॒त्यम् । उ॒क्षव॒शमित्यु॑क्ष - - शम् । एति॑ । ल॒मे॒त॒ । ब्र॒ह्मवर्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स- काम॒ः । बृह॒स्पति॑म् । ए॒व । स्वेन॑ । भा॒ग॒घेयेनेति भाग- धेयैन । उपेति॑ । धा॒व॒ति॒ । सः ।
1