________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
299
रूपामा लभेताऽनकामो वैश्वदेवं वा अन्न विश्वानेव देवान्थ्स्वेन भागधेयेनोपं धावति त एवास्मा अन्न प्र यच्छन्त्यन्नाद एव भवति छन्दसा वा एष रसो यदशा रस इव खलु वा अन्नं छन्दसा मेव रसैन रसम
म रुन्धे वैश्वदेवीं बहुरूपामा ल
भेत ग्रामैकामो वैश्वदेवा वै ॥४५॥ काम इत्यन-कामः । वैश्वदेवमिति वैश्व-देवम् । वै। अनम् । विश्वान् । एव । देवान् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते। एव । अस्मै । अनम् । प्रेति । यच्छन्ति । अन्नाद इत्यन-अदः। एव। भवति। छन्दसाम्। वै। एषः। रसः। यत् । क्शा । रसः । इव । खलु । वै। अन्नम् । छन्दसाम् । एव । रसैन । रसम् । अनम् । अवेति । रुन्धे । वैश्वदेवीमिति वैश्व-देवीम् । बहुरूपामिति बहु-रूपाम् । एति । लभेत।ग्रामकाम इति ग्राम-कामः । वैश्वदेवा इति वैश्व-देवाः । वै॥ ४५ ॥ सजाता इति स-जा
For Private And Personal Use Only