SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भभास्करभाष्योपेत. 385 पाणयोरन्नै जग्ध्वा संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरस्वदितमेवात्ति नास्मिन्मजाते संवत्सराय वा एतौ सममाते यौ सममाते तयोर्यः पूविद्विषाणयोरिति वि-द्विषाणयोः । अन्नम् । जग्ध्वा । संवत्सर इति सं-वत्सरः। वै । अग्निः । वैश्वानरः । संवत्सरस्वदितमिति संवत्सर-स्वदितम् । एव । अत्ति । न । अस्मिन्न् । मृजाते इति। संवत्सरायेति सं-वत्सराय । वै । एतौ । समिति। अमाते इति । यौ । सममाते इति सं-अमाते । तयोः । यः । पूर्वः । अभिद्रुह्यतीत्यभि-द्रुह्यति । तयोमध्ये यः पूर्वोभिद्रुह्यति प्रथमं संवत्सरादर्वाक समयं भिनत्ति तं वरुणो गृह्णाति, तस्मात्सममानयोः पूर्वोभिद्रुह्यः वैश्वानरं द्वादशकपालं निर्वपेत् इति । ततो यागबलेन संवत्सरमेवाप्त्वा आप्तं कृत्वा समाप्य वा परस्तादेवाभिद्रुह्यति । अन्येनाभिद्रुग्धे पश्चादेव वा संवत्सरस्याभिद्रोहः कृतो भवति । निर्वरुणं वरुणग्रहणरहितं, तदेवाहनैनं वरुणो गृह्णातीति । अमतिरत्र सत्यापने वर्तते । यथा'सोब्रवीदतममीप्व' * इति । अमगत्यादिषु, 'बहुलं छन्दसि' इति शपो लुक् ॥ *सं. २-३.५. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy