SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 384 तैत्तिरीय संहिता. [का. २. प्र. २. वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ तश् स॑ङ्ग्राममेतस्मि॒िन्वा ए॒तौ मृ॑जाते ॥ ३० ।। यो विद्विषाणयोरन्नमत्ति वैश्वान॒रं द्वाद॑शकपालं निर्वपेद्विद्विन॒ इत्या॑यत॑ने । य॒ते॒ । जय॑ति । तम् । स॒ङ्ग्राममिति॑ सं- प्रा॒मम् । 'ए॒तस्मिन्न् । वै । ए॒तौ । मृजाते॒ इति॑ ॥३०॥ यः । वि॒द्वषा॒णोरिति॑ वि-द्विषा यो॑ः । अन्न॑म् । अति॑ । 'वैश्वान॒रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पाल॒म् । निरिति॑ । वेत् । Acharya Shri Kailassagarsuri Gyanmandir देवानामेव सन्नाहे वर्तते इति सङ्ग्रामम् [.... मं जयति ] | केचिदाहुः व्यायामस्थानमायतनमिति ॥ " एतस्मिन्वा इत्यादि ॥ मृजाते पापमात्मयिं शोधयतः । विविधं परस्परं विद्विषन्तौ आभिचारादिघोरानर्थप्रवृत्तौ विद्विषाणौ, तयोरितरस्यान्नं योत्ति तस्मिन्नात्मीयं पापं विद्विषाणौ मृजाते । उभयोरन्यतरमिति केचित् । संवत्सरस्वदितमिति । संवत्सरेण निर्दोषीकृतमन्नमिति । तस्मान्नास्मिन् पापं मृजाते । ' तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । मृजेर्व्यत्ययेनात्मनेपदम् ॥ " संवत्सराय वा इत्यादि । यौ सममाते एकस्मिन् कार्ये शपथं कुर्वा ते अस्मिन्विषये अन्योन्यमावाभ्यां न द्रोग्धव्यमिति । एतौ खलु संवत्सराय सममति संवत्सरार्थं संवत्सरमेव साक्षिणं कृत्वा । यद्वा -- संवत्सरसमाप्तेः प्रागनभिद्रोहाय सममाते । तस्मात् For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy