________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
386
तैत्तिरीयसंहिता.
का. २. प्र. २,
ोभिद्रुह्यति तं वरुणो गृह्णाति वैश्वानरं द्वादशकपालं निर्व पेत्सममानयोः पूर्वोभिद्रुह्यं संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरमेवाप्ता निवरुणम् ॥३१॥ पुरस्तादभि द्रुह्यति नैनं वरुणो गृह्णात्याव्य वा एष प्र
ति गृह्णाति योऽवि प्रतिगृह्णाति वैश्वातम् । वरुणः । गृह्णाति । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । सममानयोरिति सं-अमानयोः। पूर्वः । अभिद्रुह्येत्यभि-द्रुह्य । संवत्सर इति सं-वत्सरः । वै। अग्निः । वैश्वानरः । संवत्सरमिति सं-वत्सरम्। एव । आप्ता । निर्वरुणमिति निः-वरुणम् ॥३१॥ पुरस्तात् । अभीति । द्रुह्यति । न । एनम् । वरुणः । गृह्णाति । आव्य॑म् । वै। एषः । प्रतीति । गृह्णाति । यः । अर्विम् । प्रतिगृह्णातीति प्रति-गुह्नाति । वैश्वानरम् । द्वादशकपालमिति द्वादश
आव्यमिति ॥ अवत्यस्मादिति आव्यं पापं रोगविशेषो वा । अवतेः 'ऋहलोर्ण्यत्' । शेफरोगं केचिदाहुः । तदेव खल्वंय
For Private And Personal Use Only