SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 . तैत्तिरीयसंहिता. का. २. प्र.. समजानत यस्समानौमथो विनियस्स्यात्तमेतया संज्ञान्या याजयेदनये वसमते परोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चुरुमिन्द्रीय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चुरुमिन्द्रमेवैन अज़ानत । यः। समानैः । मिथः । विप्रिय इति वि-प्रियः । स्यात् । तम् । एतया । संज्ञान्येति सं-ज्ञान्या । याजयेत् । अग्नये । वसुमत इति वसु-मते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टाकपालम् । निरिति । वपेत् । सोमाय । रुद्रवत इति रुद्र-वते । चुरुम् । इन्ाय । मरुत्वं ते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम्। वरुणाय । आदित्यवत इत्यादित्य-वते । चरुम् । इन्द्रम् । एव । एनम् । भूतम् । ज्यैष्ठयाय । स यस्तमा रित्यादि ॥ स यैस्सञ्जिज्ञासीत तेषूपरतेष्वेतामिष्टिं निर्वपेत् । ततस्समाना एनं यजमानमिन्द्रमेव भूतं ज्यैष्ठयाय अधिसञ्जानते । ततस्समानानां वसिष्ठः वसुमत्तमो भवति । 'विन्मतोलक्', 'टेः' इति टिलोपः ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy