________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता.
221
भिः । बृहस्पते सुप्रजा वीरवन्तो वयडू स्याम पतयो रयीणाम् । बृहस्पते अति यर्यो अरौद्दयुमढि
भाति ऋतुमजनेषु। यहीदयच्छवसा हुविभिीरति हविः-भिः । बृहस्पते । सुप्र॒जा इति सु-प्रजाः । वीरवन्त इति वीर-वन्तः । वयम् । स्याम । पतयः । रयीणाम् । 'बृहस्पते । अतीति । यत् । अर्यः । अहा॑त् । धुमदिति धु-मत् । विक्षातीति वि-भाति । क्रतुमदिति कतु-मत् । जनैषु ।
विश्वं संज्ञायाम् ' इति विश्वशब्दस्यान्तोदात्तत्वम् । वृष्णे वर्षित्रे । 'क्रियाग्रहणं कर्तव्यम् ' इति कर्मणस्सम्प्रदानत्वाच्चतुर्थी । इमं देवं यज्ञैविधेम परिचरेम । विध विधाने, तौदादिकः । नमसा नमस्कारेण हविभिश्च चर्वादिभिः हे बृहस्पते । किमर्थमिति चेत् ? सुप्रजाः शोभनपुत्रपौत्राः वीरवन्तोन्यैश्च शूरैश्च तद्वन्तः रयीणां धनानां च पतयस्स्याम भवेमेत्येवमर्थं परिचरेम । 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ।।
'तत्रैव याज्या विकल्प्यते-बृहस्पत इति त्रिष्टुप् ॥ हे बृहस्पते अर्यस्स्वामी विद्वानाजा वा । यद्दविणं अत्यहाँत् अन्यानतिक्रम्य लब्धुमर्हति । यद्वा-यत् येन विशिष्टेन धनेन घुमदीप्तिमत् ऋतुमत्स्वाइन्नभोगादिक्रियावत् यथा तथा जनेषु विभाति विशेषेण भाति । किञ्च-यच्च धनं शवसा बलेन अन्नेन वा
For Private And Personal Use Only