________________
Shri Mahavir Jain Aradhana Kendra
222
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
॥३९॥ ऋत॒प्र॒जात॒ तद॒स्मासु द्रविणं धेहि चि॒त्रम् । आ नो मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजा
यत् । दी॒दय॑त् । शव॑सा ॥ ३९ ॥ ऋ॒तप्र॒जातेत्यृत - प्र॒जात॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒ह । चि॒त्रम् । एति॑ । न॒ः । मित्रावरुणेति॑ मित्रा-वरुणा । धृतैः । गव्यू॑तिम् । उ॒क्षत॒म् । मध्वः॑ । रजा
I
[ का . १. प्र. ८.
*सं. २-२-९,
---
दीदयत् दीप्यते शवसो हेतुभूतं भवत् लोके पूज्यते । दीदितिदीप्तिकर्मा, छान्दसः लेट्यडागमः, धातोरन्तोदात्तत्वम् । हे ऋतप्रजात सत्यप्रभव तत्तादृशं चित्रं चायनीयं प्रार्थनीयं द्रविण - मस्मासु धेहि स्थापय देहि वा ॥
For Private And Personal Use Only
-
।
" मैत्रावरुणमेककपालं निर्वपेद्वशायै काले ' इत्यस्य पुरोनुवाक्या — आ न इति गायत्री ॥ हे मित्रावरुणा मित्रावरुणौ । पूर्ववदाकारः । घृतैरुदकैः गव्यूतिं गोप्रचारम् । गावो यूयन्ते मिश्रयन्तेस्यामित्यधिकरणे क्तिन्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ' गोर्यूतौ छन्दसि' इत्यवादेशः । उपलक्षणं चैतत् । सर्वमप्यस्मदीयं क्षेत्रमोक्षतं आसिञ्चतं समन्तादभिवर्षतम् । यद्वागव्यूतिं व्रजं घृतैर्धृतदुग्धाभिस्समन्तादुक्षतं बहुदोग्ध्रीकं कुरुतम् । किञ्च - हे सुक्रतू शोभनकर्माणी शोभनप्रज्ञानौ वा मध्वा मधुना मधुरसेन जलेन घृतेनैव वा रजांसि लोकान् सर्वानपि समन्तादुक्षतमित्येव ॥
-