________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
246
तैत्तिरीयसंहिता.
का. २. प्र...
देष देवतया समृदयै सुवर्भानुरासुरस्सूर्य तमसाविध्यत्तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्य यत्प्रथमं तमोपान्त्सा कृष्णाविरभवद्यद्वितीय सा फल्गुनी यत्तृतीय सा बलक्षी
यदध्यस्थादपान्तन्त्साविवशा॥८॥ ए॒षः । देवतया । समृद्दया इति सं-ऋयै। सुर्वर्भानुरिति सुवः-भानुः । आसुरः । सूर्यम् । तमसा । अविध्यत् । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन्न् । तस्य । यत् । प्रथमम् । तमः । अपाघ्नन्नित्यप-अनन्न । सा । कृष्णा । अविः । अभवत् । यत् । द्वितीयम् । सा । फल्गुनी । यत् । तृतीयम् । सा । बलक्षी । यत् । अध्यस्थादित्यधि-अस्थात् । अपान्तन्नित्यप-अकृन्तन्न् । सा । आविः । वशा ॥ ८॥ समिति । अभवत् । ते ।
अज्ञातरोग इत्यन्ये । 'तृतीयाकर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । गतमन्यत् ।। _ सुवर्भानुरिति ॥ सुवर्भानुर्नाम आसुरः असुरस्यापत्यम् । शिवादित्वादण् । तमसा अविध्यत् अबाधत । प्रायश्चित्तिः दोषनिर्घातार्थो यत्नः । अथ प्रथमं यत्तमोपानन्, सा कृष्णवर्णा
For Private And Personal Use Only