________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपेता.
247
समभवत्ने देवा अब्रुवन्देवपशुर्वा अय५ समभूत्कस्मा इममा लफ्स्यामह इत्यथ वै तल्पिा पृथिव्यासीदाता ओषधयस्तामवि वशाादित्येभ्यः कामायालभन्त ततो वा
अप्रथत पृथिव्याय॒न्तोषधयो यः देवाः । अब्रुवन्न् । देवपशुरिति देव-पशुः । वै । अयम् । समिति । अभूत् । कस्मै । इमम् । एति । लप्स्यामहे । इति । अर्थ । वै । तरहि । अल्पा । पृथिवी । आसीत् । अजाताः । ओषधयः । ताम् । अविम् । वशाम् । आदित्येभ्यः । कामाय । एति । अलभन्त । ततः । वै । अप्रथत । पृथिवी । अजायन्त । ओषधयः । यः।
HHHHI
विरजायत । द्वितीयं यदपानन्, सा फल्गुनी नीलवर्णा* | यत्तृतीयमपानन्, सा बलक्षी शुक्लवर्णा । अन्यतो ङीष् । वबयोरेकत्वमिच्छन्ति । अथाध्यस्थात् अस्थिभ्यो यत्तमोपानन् अपाच्छिदन, सा वशा वन्ध्याविरजायत । अध्यस्थादिति विभक्त्यर्थेव्ययीभावः । 'छन्दस्यपि दृश्यते ' इत्यनादेशः, 'नपुंसकादन्यतरस्याम् ' इति टच्समासान्तः । अथ ते देवा अब्रुवन् । देवानां पशुः देवपशुः ; देवास्थिसम्भूतत्वात् । एवं महानुभावोयं
*क. ग-नील एव [लश्वेत] वर्णा.
For Private And Personal Use Only