________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
304
तैत्तिरीयसंहिता.
का. २. प्र. 1.
वति बैल्वो यूपो भवत्यसौ ॥४८॥ वा आदित्यो यतोऽजायत ततो बिल्वं उदतिष्ठत्सयोन्येव ब्रह्मवर्चसमर्व रुन्धे ब्राह्मणस्पत्यां बभ्रुकर्णीमा लभेताऽभिचरन्वारुणं दर्शकपालं पुरस्तानिपेदरुणेनैव भ्रातृव्यं ग्राह
यित्वा ब्रह्मणा स्तृणुते बभ्रुकर्णी बैलवः। यूपः। भवति। असौ ॥४८॥ वै। आदित्यः। यतः । अजायत । ततः । बिल्वः । उदिति । अतिष्ठत् । सयोनीति स-योनि । एव । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । अवेति । रुन्धे । ब्राह्मणस्पत्यामिति ब्राह्मणः-पत्याम् । बभ्रुकर्णीमिति बभ्रु-कर्णीम् । एत । लभेत । अभिचरन्नित्य॑भिचरन्न् । वारुणम् । दर्शकपालमिति दर्श-कपालम्। पुरस्तात् । निरिति । वपेत् । वरुणेन । एव । भ्रातृव्यम् । ग्राहयित्वा । ब्रह्मणा । स्तृणुते । बभ्रुकर्णी
'बभ्रुकर्णी कपिलश्यामकर्णी । 'नासिकोदर' इत्यादिना ङीष् , सतिशिष्टत्वात्तेन बहुव्रीहिस्वरो बाध्यते । ब्रह्मणा कर्मणा स्तृणुते छादयति हिनस्तीत्यर्थः ॥
For Private And Personal Use Only