SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 444 www. kobatirth.org तैत्तिरीय संहिता. [का. २. प्र. २. 1 10 I णाँ स॒त्रा च॑क्राणो अ॒मृता॑नि॒ वि - श्वा॑ । हिर॑ण्यपाणिमू॒तये॑ सवि॒ता - र॒मुप॑ ह्वये । स चेता॑ दे॒वता॑ प॒दम् । वा॒मम॒द्य स॑वि॒तर्वा॒ममु॒ श्वो दिवेअ॒मृता॑नि । विश्वा॑ । 'हिर॑ण्यपाणि॒मति॒ हिर॑ण्यपाण॒म् । ऊ॒तये॑ । सवि॒तार॑म् । उपेति॑ । ये । सः। चेता॑ । दे॒वता॑ । प॒दम् । " वामम् । अ॒द्य । स॒वि॒तः । वामम् । उ॒ । श्वः । दि॒वेदि॑व॒ इति॑ दि॒वे - कुर्वन् रयीणां वा रयिपतिः सर्वेषां धनानां नित्यं पालकः भुवत् भवेत् । शपो लुकि पूर्ववद्गुणाभावः, 'परादिश्छन्दसि' इत्युक्त - रपदाद्युदात्तत्वं, 'नामन्यतरस्याम् ' इति नामः । पुनश्च किं कुंर्वन्नित्याह — सत्रा सहभूतानि । पूर्ववदाकारः, शेर्पा लोप:, छान्दसो वा डाच् । चक्राणः ददानः सहैव दातुं शक्तः । शक्तौ चानश् बहुलं छन्दसि' इति शपश्श्लुः, यद्वा - छान्दसस्य लिटः कानजादेशः । किं चक्राणः ? विश्वानि अमृतानि अमरणहेतुभूतानि हिरण्यादीनि ॥ 1 " Acharya Shri Kailassagarsuri Gyanmandir 'अथ सावित्रस्य द्वादशकपालस्य पुरोनुवाक्या — हिरण्यपाणिमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु । हिरण्यपाणि हिरण्याभरणपाणि रसहरणरश्मि हितरमणीयरश्मिं वा सवितारमुपह्वये उपेत्याह्वयामि उतये रक्षणाय । स खलु चेत्ता ज्ञांता अस्माकं पदमास्पदं देवतास्माकं स एवेति ॥ " तत्रैव याज्या --- वाममद्येति त्रिष्टुप् ॥ इयमपि तत्रैव व्या *सं. १-४०२५. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy