SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भाभास्करभाष्योपेता. 329 वोऽर्वाची सुमतिवृत्याद होश्चिद्या वरिवोवित्तराऽसत् । शुचिरपस्सूयवसा अदब्ध उप क्षेति वृद्धवयास्सु वीरः । नकिष्टं २ घ्नन्त्यन्तितो न मतिः। ववृत्यात् । अहोः । चित् । या । वरिवोवित्तरेति वरिवोवित्-तरा । अर्सत् । “शुचिः । अपः । सूयसा इति सु-यवसाः । अदब्धः । उपेति । क्षेति । वृद्धवया इति वृद्ध-वयाः। सुवीर इति सु-वीरः । नकिः । तम् । नन्ति । अन्तितः। न । दूरात् । यः । आदित्यानाम् । भवति । नुवाक्या-यज्ञो देवानामिति त्रिष्टुप् ॥ ग्रहेषु व्याख्याता ‘कदा चन' * इत्यत्र । अयमस्मदीयो यज्ञः देवानां सुनं सुखं प्रत्येति गच्छतु । किञ्च-हे आदित्याः यूयमप्यस्मान् मृडयन्तो भवत किञ्च-युप्माकं सुमतिश्शोभनानुग्रहात्मिका बुद्धिरर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । किञ्च-अंहोः ज्ञातुरिव ज्ञातृष्विव या मतिः वरिवोवित्तरा धनस्य लम्भयित्री भवेदिति ॥ ___तत्रैव याज्या---शुचिरिति त्रिष्टुप् ॥ शुचिश्शुद्धो भूत्वा अपः कर्माणि कर्मफलानि वा उपक्षेति उपगच्छति । क्षि निवासगत्योः, 'बहुलं छन्दसि' इति शपो लुक् । सूयवसाः शोभनयवसाः शोभनांशुकाः । 'अन्येषामपि दृश्यते' इति दीर्घत्वम्, 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अदब्धः केन चिदप्य *सं. १-४-२२.३ 2s For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy