SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 तैत्तिरीयसंहिता. का. २. प्र. १. अर्हन्तश्चिद्यमिन्धते सञ्जनयन्ति जन्तवः। सं यदिषो वामहे स५ हव्या मानुषाणाम् । उत द्युम्नस्य शवसः ॥ ६२ ॥ ऋतस्य रश्मिमादेदे । "यज्ञो देवानां प्रत्येति सुम्न मादित्यासो भवंता मृडयन्तः। आ यन्तीति सं-जनयन्ति । जन्तवः । समिति । यत् । इषः। वनामहे । समिति । हव्या । मानुषाणाम् । उत । द्युम्नस्य । शव॑सः ॥ ६२ ॥ ऋतस्य । रश्मिम् । एति । दे । यज्ञः । देवानाम् । प्रतीति । एति । सुम्नम् । आदित्यासः । भवत । मुड़यन्तः । एति । वः । अर्वाची । सुमतिरिति सु नरो मनुष्याः रण्वा रमणा भवन्ति । रणनवन्तो वा, गतिमन्तो वा । रवि गतौ, इदित्त्वान्नुम्, पचाद्यच् । नृषदने नरास्सीदन्ति यत्रयत्र सर्वत्र प्रदेशे । किञ्च-यमेवाग्निं अर्हन्तो महान्तः पूजयन्तो वा मनुष्याः इन्धते दीपयन्ति । किञ्च-यमग्निं जन्तवो मनुष्याः सञ्जनयन्ति आधानादिना सम्यगुत्पादयन्ति । सोस्माकमस्य ऋतस्य सत्यस्य रश्मिमिममनिमाददे आददीमहे । वचनव्यत्ययः । आश्रयामह इत्यर्थः ।। 13 आदित्येभ्यो भुवद्यश्चकै निर्वद्भतिकामः' इत्यस्याः पुरो *सं. २-३-१, - - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy