________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ११.]
भभास्करभाष्योपेता.
429
त५ सप्तकपालं ग्रामकाम इन्द्रे चैव मुरुतश्च स्वेन भागधेयेनोपं धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्यैव भवत्याहवनीय ऐन्द्रमधि श्रयति गार्हपत्ये मारुतं पापवस्य॒सस्य विधृत्यै सप्तकपालो
मारुतो भवति सप्तगणा वै मरुतो - गणश एवास्मै सजातानव॑ रुन्धेऽति सप्त-कपालम् । ग्राम॑काम इति ग्राम-कामः। इन्द्रम् । च । एव । मरुतः । च । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव । भवति । आहवनीय इत्या-हवनीये । ऐन्द्रम् । अधीति । श्रयति । गार्हपत्य इति गार्ह-पत्ये । मारुतम् । पापवस्य॒सस्येति पाप-वस्य॒सस्य । विधृत्या इति विधृत्यै । सप्तकपाल इति सप्त-कपालः । मारुतः । भवति । सप्तगणा इति सप्त-गणाः । वै। मरुतः। गणश इति गण-शः । एव । अस्मै । सजातानिति स-जातान् । अवेति । रुन्धे । अनून्यमा
For Private And Personal Use Only