SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 तैत्तिरीयसंहिता. [का. २. प्र. २ नूच्यमा॑न आ सादयति विशमेव ॥ ५८ ॥ अस्मा अनुवानं करोत्येतामेव निर्वपेद्यः कामयेत क्षत्रायं च विशे च समदै दध्यामित्यै न्द्रस्यविद्यन्ब्रूयादिन्द्रायार्नु ब्रूहीत्यान इत्यनु-उच्यमाने । एति । सादयति । विशम्। एव ॥ ५८ ॥ अस्मै। अनुवानमित्यनु-वर्मानम् । करोति । एताम् । एव । निरिति । वपेत्। यः। कामयैत । क्षत्राय । च । विशे। च । समदमिति स-मदम् । दध्याम् । इति । ऐन्द्रस्य । अवद्यन्नित्यव-द्यन्न् । ब्रूयात् । इन्द्राय । अन्विति। ब्रूहि । इति । आश्राव्येत्या-श्राव्य । ब्रूयात् । समदमिति ॥ क्षत्रवैश्ययोः परस्परं सङ्गामं जनयेयमिति । ऐन्द्रस्यावद्यन् ब्रूयात् इन्द्रायानुबूहीति । होता च तदानीं 'इन्द्रं वो विश्वतस्परि '* इत्यन्वाह । अत्याक्रम्याश्राव्य ब्रूयात् मरुतो यजेति । होता च 'या वश्शर्म शशमानाय' इति यजति । अथ मारुतस्यावद्यन् ब्रूयात् मरुद्भयोनुब्रूहीति । होता च 'मरुतो यद्ध वो दिवः । इत्यन्वाह । अत्याक्रम्याश्राव्य ब्रूयादिन्द्रं यज इति । होता न — इन्द्रं नरः '* इति यजति । एवं स्वे भाग . *सं. १.६.१२.1-2 सिं. १.५.११.15-16 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy