SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपैता. 431 श्राव्यं ब्रूयान्मरुतो यजेति मारुतस्यौवद्यन्ब्रूयान्मरुद्भ्यो ब्रूहीत्याश्राव्य ब्रूयादिन्द्र यजेति स्व एवैभ्यो भागधेयै समदै दधाति वितृ हाणास्तिष्ठन्त्येतामेव ॥५९॥ निर्व पेद्यः कामयत कल्पैन्निति यथादेमरुतः । यज । इति । मारुतस्य॑ । अवद्यन्नित्यब-यन्न् । ब्रूयात् । मरुद्र्य इति मरुत्-भ्यः । अन्विति । ब्रूहि । इति । आश्राव्येत्या-श्राव्यं । यात् । इन्द्रम् । यज । इति । स्वे। ए॒व । एभ्यः। भागधेय इति भाग-धेये । समदमिति स-मदम् । दधाति । वितृ हाणा इति वि-तृरहाणाः । तिष्ठन्ति । एताम् । एव ॥ ५९ ॥ निरिति । वपेत् । यः । कामयैत । कल्पैरन्न् । इति । यथादेवतमिति यथा-देवतम् । अवदाये धेये* इन्द्रस्य मरुतां च कल्पमुपादधाति । ततश्चैते वितुंहाणाः परस्परं हिंसन्तस्तिष्ठन्ति क्षत्रिया विशश्च संग्रामरुचयो भवन्ति ।। "कल्पेरन् निवृत्तसंग्रामा विड्पेऽवतिष्ठेरन्नित्यर्थः । यथादेवतमिति । या यस्य देवता तदनतिक्रमेणावदाय यजेत् । ततश्चैता*ख-स्वेन भागधेयेन, कि-मुत्पादयति. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy