________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
432
तैत्तिरीयसंहिता.
[का. २. प्र. २.
वतवदार्य यथादेव॒तं यजेदागधेयेनैवैनान् यथायथं कल्पयति कल्पन्त एवैन्द्रमकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इन्द्र चैव विश्वाश्च देवान्थ्स्वेन भागधेयेनोपं धावति त एवास्मै
सजातान्प्र यच्छन्ति ग्राम्यैव भवत्यंव-दार्य । यथादेवतमिति यथा-देवतम् । यजेत् । भागधेयेनेति भाग-धेयैन । एव । एनान्। यथायथमिति यथा-यथम् । कल्पयति । कल्पन्ते । एव । ऐन्द्रम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । वैश्वदेवमिति वैश्वदेवम्। द्वादशकपालमिति द्वादश-कपालम् ।ग्रामकाम इति ग्राम-कामः। इन्द्रम्। च । एव।विश्वान् । च। देवान् । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव ।
न्यथायथं यो यस्य भागः तेनैव तं कल्पयति स्थापयति । ततश्च ते निवृत्तविरोधा विकल्पन्ते ॥
For Private And Personal Use Only