SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 तैत्तिरीयसंहिता. [का. २. प्र. २. hinwww धमिध्मस्याभ्याध्यादधं न स्व एवास्। आयतने भ्रातृव्यं जनयति ॥ ५७ ॥ ऐन्द्रमेकादशकपालं निर्वपेन्मारुर्धम् । इध्मस्य । अभ्याध्यादित्यभि-आध्यात्। अर्धम् । न । स्वे । एव । अस्मै । आयतन इत्या-यत ने । भ्रात॒व्यम् । जनयति ॥ ५७ ॥ रुद्रो भेषजं विन्दते यदि स्तृणीयादधैं द्वादश च ॥ १० ॥ 'ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । मारुतम् । सप्तकपालमि बहिषोर्धमुत्करे त्यजेत् । इध्मस्याधू अभ्यादध्यात् नार्धान्तरं, उत्करे तं त्यजेत् । एवं कुर्वन् स्व एवायतने अस्मै भ्रातृव्यं जनयति गृहजातमेवास्य शत्रु करोति ॥ इति द्वितीये द्वितीये दशमोनुवाकः. 'ऐन्द्रमेकादशकपालमित्यादि ॥ गतम् । आहवनीये ऐन्द्रमित्यादि । व्याख्यातम् ॥ - *सं. २.२-५.६ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy