________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www. kobatirth.org
भट्टभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
3
1
I
सु॑रा अदु॒ह॒ते ऽसु॑रा य॒ज्ञदु॑ग्धाः परा॑भवन् यो वै य॒ज्ञस्य॒ दोह॑ वि॒द्वान् ॥ ॥ १ ॥ यज॑तेप्य॒न्य॑ यज॑मानं दुहे॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भू॒यादि॒ित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनैवैनं दुहे॒ प्र वै गौ प्रत्तेड़ा यज॑ते । असु॑राः । य॒ज्ञदु॑ग्वा॒ इति॑ य॒ज्ञ - दुग्धाः । परे - ति॑ । अ॒भ॒व॒न् । यः । वै । य॒ज्ञस्य॑ । दोह॑म् । वि॒द्वान् ॥ १ ॥ यज॑ते । अपीति॑ । अ॒न्यम् । यज॑मानम् । दुह्रे । सा । मे । स॒त्याः॑ । आ॒शीरित्या॑शीः । अ॒स्य । य॒ज्ञस्य॑ । भूय॒त् । इति॑ । आ॒ह॒ । ए॒षः । वै । य॒ज्ञस्य॑ । दोह॑ः । तेन॑ । ए॒व । ए॒न॒म् । दु॒हे॒ । । वै । गौः । दु॒ह्रे । प्र॒त्नः॑ । इ । 1 येन चलेरङ् । यज्ञेन दुग्धा यज्ञदुग्धाः । ' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । पराभवनं विनाशः । दोहनं हि रिक्तीकरणम् । 'दुह प्रपूरणे' इति प्रशब्दो हि धात्वर्थनिवृत्तिमाचष्टे प्रस्मरणं प्रस्थानमिति यथा । यज्ञस्तु देवैर्दुग्धोपि स्वमहिम्ना पुनः पुनराप्यायते गौरिव । यो वा इत्यादि । सा मे सत्याशीरित्या - दिवचनं यज्ञस्य दोहः । अनेन मन्त्रेण यज्ञोसुरानधुक्षत् । दुह इति पूर्ववत्तलोपः ॥
-
1
3
|
'प्रत्तत्यादि ॥ पयः प्रदातुमारब्धवती प्रत्ता वत्सलेहनेन