________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
vvvvvv
मानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर्वत्सो यहि होतेडामुपह्वयत तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेत्॥
॥ २ ॥ मात्रे वत्समुपाव॑सृजति यजमानाय । दुहे । एते । वै । इडायै । स्तनाः । इडा । उपहूतेत्युप-हता । इति । वायुः । वत्सः । यहिँ । होता । इडाम् । उपह्वयेतेत्युप-हयेत । तहि । यज॑मानः। होतारम् । ईक्षमाणः । वायुम् । मनसा । ध्यायेत् ॥२॥ मात्रे । वत्सम् । उपा
प्रस्नुतस्तनी गौः । आदिकर्मणि क्तः, 'अच उपसर्गात्तः । इति तत्वम् । दुहे दुग्धे भूयिष्ठं क्षीरं क्षारयति । एवं प्रत्ता होने अध्वर्युणा । प्रदानेन इडा यजमानाय दुग्धे तस्मादिडां प्रददातीति । एते वा इत्यादि । इडोपहूतेत्यादयो मन्त्राः अस्यास्स्तनस्थानीयाः; दोहनसाधनत्वात्स्तनत्वेन रूप्यन्ते स्तनापेक्षत्वाद्दोहस्य । वायुर्वत्सस्थानीयः प्राणवृत्तिरूपत्वात् । यीत्यादि । 'अनद्यतने हिलन्यतरस्याम्' इति हिल । वायुमित्यादि । किं कृतं भवतीत्याह-मात्र इति । दोहार्थ मातृसकाशं वत्सं प्रापयतीत्यनेन प्रदेशान्तरमृता एतेनेति । [....न्तरं गता एव ते इति । ] 'उदात्तयणः' इति चतुर्थ्या उदात्तत्वम् ।।
For Private And Personal Use Only