________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३..
भट्टभास्करभाष्योपेता.
357
पालं निवपेद्रुक्कामोग्निमेव रुक्म॑न्त स्वेन भागधेयेनोप धावति स एवास्मित्रुचं दधाति रोचत एवाग्नये तेजस्वते पुरोडाशम् ॥ १३ ॥ अटाकपालं निपेत्तेजस्कामोऽग्निमेव तेजस्वन्तः स्वेन भागधेयेनोपं धा
वति स एवास्मिन्तेजो दधाति तेकपालम् । निरिति । वपेत् । रुक्काम इति रुक्कामः । अग्निम् । एव । रुक्म॑न्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । रुचम् । दधाति । रोचंते । एव । 'अग्नये । तेजस्वते । पुरोडाशम् ॥ १३॥ अष्टार्कपालमित्युष्टा-कपालम् । निरिति । वपेत् । तेजस्काम इति तेजः-कामः । अग्निम् । एव । तेजस्वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । तेजः।
रुक्मान् दीप्तिमान् ॥
'तेजस्स्वान् औद्धत्यवान् ॥ .
For Private And Personal Use Only