SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३.. भट्टभास्करभाष्योपेता. 357 पालं निवपेद्रुक्कामोग्निमेव रुक्म॑न्त स्वेन भागधेयेनोप धावति स एवास्मित्रुचं दधाति रोचत एवाग्नये तेजस्वते पुरोडाशम् ॥ १३ ॥ अटाकपालं निपेत्तेजस्कामोऽग्निमेव तेजस्वन्तः स्वेन भागधेयेनोपं धा वति स एवास्मिन्तेजो दधाति तेकपालम् । निरिति । वपेत् । रुक्काम इति रुक्कामः । अग्निम् । एव । रुक्म॑न्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । रुचम् । दधाति । रोचंते । एव । 'अग्नये । तेजस्वते । पुरोडाशम् ॥ १३॥ अष्टार्कपालमित्युष्टा-कपालम् । निरिति । वपेत् । तेजस्काम इति तेजः-कामः । अग्निम् । एव । तेजस्वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । तेजः। रुक्मान् दीप्तिमान् ॥ 'तेजस्स्वान् औद्धत्यवान् ॥ . For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy