________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १०.
भभास्करभाष्योपेता.
311
भिशसेयुरप्ता वा एतं वागच्छति यमर्जनिवा५ समभिश सन्ति नैष ग्राभ्यः पशुारण्यो यद्गौमृगो नेवैष प्रामे नारण्ये यम निवासमभश सन्ति वायु देवानी पवित्र वायुमेव स्वेन भागधेयेनोपं धावति
स एव ॥५८॥ एनं पवयति पराअभिश५ सैयुरित्यभि-श५ सैयुः । अपूता । वै। ए॒तम् । वाक् । ऋच्छति । यम् । अनिवारसम् । अभिश सन्तीत्यभि-श५ सन्ति । न । ए॒षः। ग्राम्यः । पशुः । न । आरण्यः । यत् । गोमृग इति गो-मृगः । न । इव । एषः। ग्राम। न। अरण्ये । यम् । अनिवा५ सम् । अभिश५सन्तीत्यभि-शसन्ति । वायुः । वै । देवानाम् । पवित्रम् । वायुम् । एव । स्वेन । भागधेयेनेत भाग-धेयेन । उपेति । धावति । सः। एव । ॥ ५८ ॥ एनम् । पयति । परांची । वै । एतत्वान्नारण्ये । पवयतीति । छान्दसो वृद्ध्यभावः । केचिद्धात्वन्तरं पवयति छान्दसमाहुः ॥ *पराचीत्यादि ॥ पराची परामखी व्युच्छन्ती उषा अस्मै
For Private And Personal Use Only