________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
398
तैत्तिरीयसंहिता. का. ३. प्र. ५. ज्ञो नोपनमैदेते वै महायज्ञस्यान्त्य तनू यदाश्वमेधाविन्द्रमेवार्कीश्वमेधवन्त स्वेन भागधेयेनोपं धावति स एवास्मा अन्ततो महायज्ञं व्या
वय॒त्युपैन महायज्ञो नमति ॥३९॥ उपनमेदित्युप-नमैत् । एते इति । वै । महायज्ञस्येति महा-यज्ञस्य॑ । अन्त्ये इति । तनू इति । यत्।अर्काश्वमेधावित्यर्क-अश्वमेधौ । इन्द्रम् । एव। अर्काश्वमेधवन्तमित्यर्काश्वमेध-वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । अन्ततः । महायज्ञमिति महा-यज्ञम् । व्यावयति । उपेति ! एनम् । महायज्ञ इति महा-यज्ञः। नमति ॥ ३९ ॥
इन्द्रियावन्तः स्वेन भागधेयेनोपं धावति सोर्कवन्तः स्वेन भागधेयेनैवेन्द्रायास्मान्मृधोस्मै सप्त च ॥ ७॥ इति । तस्य समीपे महायज्ञं आगमयति । स च महायज्ञः एनमुपनमति ॥
इति द्वितीये द्वितीये सप्तमोनुवाकः,
For Private And Personal Use Only