________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता.
23
स्वान्पयस्वानित्याहो मेवास्मिन्पयो दधाति प्राणापानौ में पाहि समानव्यानौ में पाहीत्याहाशिर्ष मेवैतामा शास्तेऽक्षितोस्यक्षित्यै त्वा मा में क्षेष्ठा अमुत्रामुष्मिन्लोक इत्याह क्षीयते वा अमुष्मिन्लोकेनमितः
प्रदान ह्य मुष्मिन्लोके प्र॒जा उपजीगधेयेनेति भाग-धेयैन । समिति । अर्धयति । ऊर्जस्वान् । पय॑स्वान्। इति। आह । ऊर्जम्। एव। अस्मिन् । पर्यः । धाति । प्राणापानावित प्राणअपानौ। मे। पाहि । समानव्यानाविति समानव्यानौ । मे। पाहि । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । अक्षितः । असि । अक्षित्यै । त्वा । मा । मे। क्षेष्ठाः । अमुत्र । अमुष्मिन्न् । लोके । इति । आह । क्षीयते । वै। अमुष्मिन्न् । लोके । अन्नम्। इतःप्रदानमितीतः-प्रदानम् । हि । अमुष्मिन्न् । लोके । प्रजा इति प्र-जाः । उपजीवन्तीत्युपपाहीत्याशिषमाशास्ते । इतः प्रदानमस्मिन् लोके यत्प्रत्तं तत्प्रना अमुष्मिन् लोक उपजीवन्तीति । न तु तत्रोत्पाद्यते । तस्मात्
For Private And Personal Use Only