________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता.
153
हिस्स्वयङ्कत इध्मस्सैव श्वेता श्वेतवत्सा दक्षिणा ॥ १७ ॥ अग्नये गृहपतये पुरोडाशमष्टार्क
पालं निर्वपति कृष्णानां ब्रीहीणार एव । श्वेता । श्वेतवत्सेति श्वेत-वत्सा । दक्षिणा ॥ १७॥ द्वादशकपालमाश्वत्थे त्रयस्त्रिशच ॥ ९ ॥ 'अग्नये । गृहप॑तय इति गृह-पतये । पुरोडाशंम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । कृष्णानाम् । व्रीहीणाम् । सोमाय । वन
अथ शितिप्टष्ठो गौर्बार्हस्पत्यस्य दक्षिणा, मैत्रस्याश्व इत्यन्ये अनुब्राह्मणदर्शनादिच्छन्ति पूर्वोक्तञ्च ॥
इत्यष्टमे नवमोनुवाकः.
'अथाभिषेचनीये अग्नीषोमीयस्य पशुपुरोडाशस्यानुनिष्प्याण्यष्टौ देवसुवां हवींषि सन्ति, तानि विदधाति-अनये गृहपतये इत्यादि ॥ 'देवसुवामेतानि हवींषि भवन्ति '* इत्यादि ब्राह्मणम् । देवस्य यजमानस्यामुज्ञातारोनचादयो देवसुवः । गृहाणां पति
*बा.१-७-४,
-
For Private And Personal Use Only