SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपैता. 283 पुनरुत्सृष्टमा लभेत य आ तृतीयात्पुरुषात्सोमं न पिबेद्विच्छिनो वा एतस्य सोमपीथो यो ब्राह्मणस्सन्ना ॥ ३३ ॥ तृतीयात्पुरुषात्सोमं न पितीन्द्वानी एव स्वेन भागधेयेनोप धावति तावेवास्मै सोमपीथं प्र य च्छत उपैन५ सोमपीथो नमति यपुनरुत्सृष्टमिति पुनः-उत्सृष्टम् । एति । लभेत । यः। एति । तृतीयात् । पुरुषात् । सोमम् । न । पिबैत् । विच्छिन्न इति वि-छिन्नः । वै । एतस्य । सोमपीथ इति सोम-पीथः । यः । ब्राह्मणः । सन्न् । एति ॥ ३३ ॥ तृतीयात् । पुरुषात् । सोमम् । न । पिबति । इन्द्रानी इतीन्द्र-अग्नी । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । तौ । ए॒व ! अस्मै । सोमपीथमिति सोम-पीथम् । प्रेति । यच्छतः । उपेति । एनम्। सोमपीथ इति सोम-पीथः । नमति । यत् । महर्षभार्थं गोषु मुक्त इत्येके । 'पुनरुत्सृष्टः छागः' इति भरद्वाजमतम् । आ तृतीयादिति । अभिविवासकार इत्येके । तृतीयमपि गृहीत्वा इत्यन्ये । सोमपीथस्सोमपानम् । औणादिक For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy