________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
AAAAM
ऋत्विजों मार्जयन्तामिाहेष वै दर्शपूर्णमासयौरवभृथः ॥ २३ ॥ यान्येवैनं भूतानि व्रतमुप्यन्तमनूपयन्ति तैरेव सहावभृथमवैति विष्णुमुखा वै देवाश्छन्दोभिरिमा
न्लोकाननपजय्यमभ्य॑जयन् यदिआह । एषः । वै । दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः । अवभृथ इत्यव-भृथः ॥ २३ ॥ यानि । एव । एनम् । भूतानि । व्रतम् । उपयतुमित्युप-यन्तम् । अनूपयन्तीत्यनु-उपयन्ति । तैः। एव । सह । अवभृथमित्य॑व-भृथम् । अवेति । एति । विष्णुमुखा इति विष्णु-मुखाः । वै। दे॒वाः । छन्दोभिरिति छन्दः-भिः । इमान् । लोकान् । अनपजय्यमित्यनप-जय्यम् । अभीति । अजयन्न् । यत् । विष्णुक्रमानिति विष्णुदेवादीनि उपयन्ति उपगच्छन्ति । इदानीं तैस्सर्वैस्सहावभृथमवैति । कः पुनरयमवभृथ इत्याह-प्राच्यामित्यादि । अनेन मन्त्रेण यदिशां व्युत्सेचनम् ॥
"विष्णुमुखा इत्यादि ॥ विष्णुक्रमाणां क्रमणविधिः । ते च 'विष्णोः क्रिमोसि'* इत्यादयः । विष्णुमुखाः विष्णुप्रधानाः ।
* सं. १-६-५७.12.
For Private And Personal Use Only