________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ५.]
भभास्करभाष्योपेता.
37
दिर्यत्पूर्णपात्रमन्तर्वेदि ननयति स्व एवायतने सूयव॑सः सोदकं कुरुते सदसि सन्म भूया इत्याहापो वै यज्ञ आपोऽमृत यज्ञमेवामृतमात्मन्धंते सर्वाणि वै भूतानि व्रतमुप
यन्तमनूपं यन्ति प्राच्या दिशि देवा पात्रम् । अन्तर्वेदीत्यन्तः-वेदि । निनयतीति निनयति । स्वे । एव । आयतन इत्या-यतने । सूयव॑समिति सु-यवसम् । सोकमिति स-उदकम् । कुरुते । सत् । असि । सत् । मे। भूयाः। इति । आह । आपः । वै । यज्ञः । आपः । अमृतम् । य॒ज्ञम् । एव । अमृतम् । आत्मन्न् । धत्ते । 'सर्वाणि । वै । भूतानि । व्रतम् । उपयन्तमित्युप-यन्तम् । अनु । उपेति । यन्ति । प्राच्या॑म् । दिशि । देवाः । ऋत्विजः । मार्जयन्ताम् । इति । यतनं गृहं यद्वेदिः तस्माद्यदिदमन्तर्वेदि प्रणीतासु पूर्णपात्रमानयति तदेतत्स्व एवायतने आत्मार्थं सूयवसं सोदकं च कुरुते ॥
"तत्र सदसि सन्मे इति पूर्णपात्र आनीयमाने यजमानो जपति ॥ आपो वा इत्यादि । गतम् । यज्ञममृतं चात्मनि स्थापयति अनेन मन्त्रेण । सदादिपदैर्यज्ञामृते अभिधीयते इति भावः ॥
सर्वाणीत्यादि ॥ व्रतोपायनकाल एवैनमनु सर्वाणि भूतानि
For Private And Personal Use Only