________________
Shri Mahavir Jain Aradhana Kendra
314
www. kobatirth.org
तैत्तिरीय संहिता,
Acharya Shri Kailassagarsuri Gyanmandir
ध्व॒मिति॒ साऽश्विनो॑ दे॒वाऽभ॑व॒द्यः पुष्टकाम॒स्स्यात्स ए॒तामा॑श्व॒नीं य॒मीं व॒शामा ल॑ता॒ऽश्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न्पुष्टं धत्त॒ः पुष्य॑ति प्र॒जया॑ प॒शुभि॑ः ॥५६॥
[का. २. प्र. १.
1
ए॒व । अभवत् । यः । पुष्टिकाम॒ इति॒ पुष्ट- का मः । स्यात् । सः । ए॒ताम् । आश्विनीम् । यमीम् । व॒शाम् । एति॑ । उ॒भे । अ॒श्विनो॑ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेर्येन । उपेति । धाव॒ति॒ तौ । ए॒व । अ॒स्मि॒िन्न् । पुष्टि॑म् । ध॒त्तः । पुष्य॑ति । प्र॒जयेति॑ प्र॒जया॑ । प॒शुभि॒रिति॑ प॒शुभि॒ः ॥ ५६ ॥
Į
1
अ॒न्नार्दोन्ना॒ाद ए॒व भ॑वत्यविन्द॒न्पञ्च॑चत्वारिशञ्च ॥ ९ ॥
"यमीमिति ॥ सहजातौ यमौ । तयोस्त्री यमी । गौरादित्वात्
ङीष् ॥
इति द्वितीये प्रथमे नवमोनुवाकः.
For Private And Personal Use Only