________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपेता.
315
आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणस्सोमं पिपासेदश्विनौ वै देवानामसोमपावास्तां तौ पश्चा सोमपीथं प्राप्नुतामश्विनावेतस्य॑ देवता यो दुर्ब्राह्मणस्सोमं पिपास
त्यश्विनावेव स्वेन भागधेयेनोपंधा'आश्विनम् । धूम्रललाममिति धूम्र-ललामम् । एति । लभेत । यः। दुर्ब्राह्मण इति दुःब्राह्मणः । सोम॑म् । पिपासेत् । अश्विनौ । वै। देवानाम् । असोमपावित्यसौम-पौ । आस्ताम् । तौ । पश्वा । सोमपीथमिति सोम-पीथम् । प्रति। आप्लुताम् । अश्विनौ । एतस्य । देवता । यः। दुर्ब्राह्मण इति दुः-ब्राह्मणः। सोमम् । पिपासति । अश्विनौ । एव । स्वेन । भागधेयेनेति भाग-धेयेन । उपेति । धावति । तौ। एव । अस्मै । __ 'आश्विनमित्यादि ॥ धूम्रललामः धूम्रवर्णललामाञ्चितललाटः । दुर्ब्राह्मण इति । त्रिपुरुषं वेदवेदिविच्छेदादुर्ब्राह्मणः । यथा
यस्य वेदश्च वेदी च विच्छिद्यते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम यश्चैव वृषळीपतिः* ॥ इति । न नियतीपासनिकस्य दौर्ब्राह्मण्यमित्याचार्यः । पश्चेति । 'पश्च
-
*बोधा.
For Private And Personal Use Only