________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
अनु. ३.]
भट्टभास्करभाष्योपेता.
दाक्षिणैवास्यैषार्थी यज्ञस्यैव छिद्रमापि दधाति यदै यज्ञस्य॑ क्रूरं यद्विलिष्टं तदन्वाहार्येण ॥ ११॥ अन्वाहरति॒ि तदन्वाहार्यस्यान्वाहार्यत्वं
देवदूता वा ए॒ते यहृत्विजो यदन्वाएषा । अथो इति । यज्ञस्य॑ । एव । छिद्रम् । अपीति । दधाति । यत् । वै । यज्ञस्य॑ । क्रूरम् । यत् । विलिष्टमिति वि-लिष्टम् । तत् । अन्वाहायेणेत्यनु-आहार्येण ॥ ११ ॥ अन्वाहरतीत्यनुआहरति । तत् । अन्वाहार्यस्येत्यनु-आहार्यस्य । अन्वाहार्यत्वमित्य॑न्वाहार्य-त्वम् । देवदूता इति देव-दूताः । वै । एते । यत् । ऋत्विजः। यत् ।
स्यैषा यदन्वाहाहरणम् । अपि च ; यज्ञस्य यच्छिद्रं प्रमादालस्यादिना छिन्नं तदपिदधाति पूरयति ॥
अधुना. छिद्रापिधानं समर्थयते---यहा. इत्यादि ॥ यज्ञस्य यत्क्रूर मात्रातीतं क्रियते, यच्च विलिष्टं न्यूनं क्रियते । लिश अल्पीभावे । तदन्वाहार्येणान्वाहरति हीनं पुनरन्वाहरति । यहाअनुक्रमेणाहृत्य नाशयति । तदन्वाहार्यत्वमस्य । करणे ण्यत् । तस्माच्छिद्रापिधानमेतत् इति । अन्वाहार्यः ओदनविशेषः ॥
'देवदूता इत्यादि ॥ गतम् ॥
For Private And Personal Use Only